日记大全

日记大全 > 句子大全

心经:古梵文心经

句子大全 2020-02-28 23:24:52
相关推荐

修行心经的师兄是非常多的,其中有一部分师兄修行的还是古梵文心经,师兄想要知道梵文心经解释,那么就是要先去了解梵文心经怎么读,并且也去坚持的念诵,那么效果才会更加的好,下面我们就去简单的了解梵音心经的注音吧!

prajāpāramitā-hdaya-sūtra

般若 波罗蜜多 心 经

nama sarvajāya .

(归命一切智者)

ārya avalokitevara bodhisattvo gabhīrāyā prajāpāramitāyā-caryā caramāo vyavalokayati sma .

观 自在 菩萨 行深 般若波罗蜜多 时 照见

paca skandhā tā ca svabhāva-ūnyān payati sma .

五 蕴 皆空 度一切苦厄

iha āriputra rūpa ūnyatā, ūnyatā eva rūpa, rūpān na pthak ūnyatā, ūnyatāyā na pthag rūpa, yad rūpa sā ūnyatā, yā unyatā tadrūpa .

(此) 舍利子 (色 即空) (空 即是 色) 色不异空 空不异色 色即是空 空即是色

evameva vedanā saja saskāra vijānāni .

〔后〕 受 想 行 识 亦复如是

iha āriputra sarva-dharmā ūnyatā-lakaā anutpannā aniruddhā amalā na vimalā anonā na paripūrā .

(此) 舍利子 是 诸法 〔前〕空相 不生 不灭 不垢 不净 不增 不减

tasmācchāriputra ūnyatāyā na rūpa na vedanā na sajā na saskārā na vijānāni .

是故(舍利子) 空中 无 色 无 受 (无) 想 (无) 行 (无) 识

na chaku-rotra-ghrāa-jihvā-kāya-manāsi .

无 眼 耳 鼻 舌 身 意

na rūpa-abda-gandha-rasa-spraavya-dharmā .

无 色 声 香 味 触 法

na cakur-dhātur yāvan na mano-vijāna-dhātu .

无 眼界 乃至 无 意识界

na vidyā na avidyā na vidyā-kayo na avidyā-kayo yāvan na jarā-maraa na jarā-maraa-kayo na dukha-samudaya-nirodha-mārgā na jāna na prāptir na aprāpti .

(无 明) 无 无明 (无 明尽) 亦无 无明尽 乃至 无 老死 亦无 老死尽 无 苦集灭道 无 智 亦无 得 (无 无得)

tasmāc chāriputra aprāptitvād bodhisattvo prajā-pāramitām āritya viharatyacitta-āvaraa .

以无所得故 菩提萨埵 依般若波罗蜜多故 心无罣碍

citta-āvaraa-nāstitvād atrasto viparyāsa-atikrānto nihā-nirvāa .

无罣碍故 无有恐怖 远离颠倒梦想 究竟涅盘

tryadhva-vyavasthitā sarva-buddhā prajāpāramitām āritya anuttarā samyak-sabodhim abhisabuddhā .

三世 诸佛 依般若波罗蜜多故 得 阿耨多罗 三藐 三菩提

tasmāj jātavyo prajāpāramitā mahā-mantro mahā-vidyā-mantro "nuttara-mantro "samasama-mantra sarva-dukha-praamana satyam amithyatvāt prajāpāramitāyām ukto mantra .

故 知 般若波罗蜜多 是大神咒 是大明咒 是无上咒 是无等等咒 能除一切苦 真实 不虚 故说般若波罗蜜多咒

tadyathā gate gate pāragate pārasagate bodhi svāhā .

即说咒曰 揭谛 揭谛 波罗揭谛 波罗僧揭谛 菩提娑婆诃

[即说咒曰 去 去 渡去彼岸 都渡去彼岸 共证菩提]

iti prajāpāramitā-hdaya samāpta .

(般若波罗蜜多 心经 终)

阅读剩余内容
网友评论
相关内容
拓展阅读
最近更新